Declension table of ?vicāramūḍha

Deva

MasculineSingularDualPlural
Nominativevicāramūḍhaḥ vicāramūḍhau vicāramūḍhāḥ
Vocativevicāramūḍha vicāramūḍhau vicāramūḍhāḥ
Accusativevicāramūḍham vicāramūḍhau vicāramūḍhān
Instrumentalvicāramūḍhena vicāramūḍhābhyām vicāramūḍhaiḥ vicāramūḍhebhiḥ
Dativevicāramūḍhāya vicāramūḍhābhyām vicāramūḍhebhyaḥ
Ablativevicāramūḍhāt vicāramūḍhābhyām vicāramūḍhebhyaḥ
Genitivevicāramūḍhasya vicāramūḍhayoḥ vicāramūḍhānām
Locativevicāramūḍhe vicāramūḍhayoḥ vicāramūḍheṣu

Compound vicāramūḍha -

Adverb -vicāramūḍham -vicāramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria