Declension table of ?vicārakatā

Deva

FeminineSingularDualPlural
Nominativevicārakatā vicārakate vicārakatāḥ
Vocativevicārakate vicārakate vicārakatāḥ
Accusativevicārakatām vicārakate vicārakatāḥ
Instrumentalvicārakatayā vicārakatābhyām vicārakatābhiḥ
Dativevicārakatāyai vicārakatābhyām vicārakatābhyaḥ
Ablativevicārakatāyāḥ vicārakatābhyām vicārakatābhyaḥ
Genitivevicārakatāyāḥ vicārakatayoḥ vicārakatānām
Locativevicārakatāyām vicārakatayoḥ vicārakatāsu

Adverb -vicārakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria