Declension table of ?vicāraka

Deva

MasculineSingularDualPlural
Nominativevicārakaḥ vicārakau vicārakāḥ
Vocativevicāraka vicārakau vicārakāḥ
Accusativevicārakam vicārakau vicārakān
Instrumentalvicārakeṇa vicārakābhyām vicārakaiḥ vicārakebhiḥ
Dativevicārakāya vicārakābhyām vicārakebhyaḥ
Ablativevicārakāt vicārakābhyām vicārakebhyaḥ
Genitivevicārakasya vicārakayoḥ vicārakāṇām
Locativevicārake vicārakayoḥ vicārakeṣu

Compound vicāraka -

Adverb -vicārakam -vicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria