Declension table of ?vicārajña

Deva

NeuterSingularDualPlural
Nominativevicārajñam vicārajñe vicārajñāni
Vocativevicārajña vicārajñe vicārajñāni
Accusativevicārajñam vicārajñe vicārajñāni
Instrumentalvicārajñena vicārajñābhyām vicārajñaiḥ
Dativevicārajñāya vicārajñābhyām vicārajñebhyaḥ
Ablativevicārajñāt vicārajñābhyām vicārajñebhyaḥ
Genitivevicārajñasya vicārajñayoḥ vicārajñānām
Locativevicārajñe vicārajñayoḥ vicārajñeṣu

Compound vicārajña -

Adverb -vicārajñam -vicārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria