Declension table of ?vicārajña

Deva

MasculineSingularDualPlural
Nominativevicārajñaḥ vicārajñau vicārajñāḥ
Vocativevicārajña vicārajñau vicārajñāḥ
Accusativevicārajñam vicārajñau vicārajñān
Instrumentalvicārajñena vicārajñābhyām vicārajñaiḥ vicārajñebhiḥ
Dativevicārajñāya vicārajñābhyām vicārajñebhyaḥ
Ablativevicārajñāt vicārajñābhyām vicārajñebhyaḥ
Genitivevicārajñasya vicārajñayoḥ vicārajñānām
Locativevicārajñe vicārajñayoḥ vicārajñeṣu

Compound vicārajña -

Adverb -vicārajñam -vicārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria