Declension table of ?vicārabhū

Deva

FeminineSingularDualPlural
Nominativevicārabhūḥ vicārabhuvau vicārabhuvaḥ
Vocativevicārabhūḥ vicārabhu vicārabhuvau vicārabhuvaḥ
Accusativevicārabhuvam vicārabhuvau vicārabhuvaḥ
Instrumentalvicārabhuvā vicārabhūbhyām vicārabhūbhiḥ
Dativevicārabhuvai vicārabhuve vicārabhūbhyām vicārabhūbhyaḥ
Ablativevicārabhuvāḥ vicārabhuvaḥ vicārabhūbhyām vicārabhūbhyaḥ
Genitivevicārabhuvāḥ vicārabhuvaḥ vicārabhuvoḥ vicārabhūṇām vicārabhuvām
Locativevicārabhuvi vicārabhuvām vicārabhuvoḥ vicārabhūṣu

Compound vicārabhū -

Adverb -vicārabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria