Declension table of ?vicārārkasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vicārārkasaṅgrahaḥ | vicārārkasaṅgrahau | vicārārkasaṅgrahāḥ |
Vocative | vicārārkasaṅgraha | vicārārkasaṅgrahau | vicārārkasaṅgrahāḥ |
Accusative | vicārārkasaṅgraham | vicārārkasaṅgrahau | vicārārkasaṅgrahān |
Instrumental | vicārārkasaṅgraheṇa | vicārārkasaṅgrahābhyām | vicārārkasaṅgrahaiḥ |
Dative | vicārārkasaṅgrahāya | vicārārkasaṅgrahābhyām | vicārārkasaṅgrahebhyaḥ |
Ablative | vicārārkasaṅgrahāt | vicārārkasaṅgrahābhyām | vicārārkasaṅgrahebhyaḥ |
Genitive | vicārārkasaṅgrahasya | vicārārkasaṅgrahayoḥ | vicārārkasaṅgrahāṇām |
Locative | vicārārkasaṅgrahe | vicārārkasaṅgrahayoḥ | vicārārkasaṅgraheṣu |