Declension table of ?vicāraṇīyā

Deva

FeminineSingularDualPlural
Nominativevicāraṇīyā vicāraṇīye vicāraṇīyāḥ
Vocativevicāraṇīye vicāraṇīye vicāraṇīyāḥ
Accusativevicāraṇīyām vicāraṇīye vicāraṇīyāḥ
Instrumentalvicāraṇīyayā vicāraṇīyābhyām vicāraṇīyābhiḥ
Dativevicāraṇīyāyai vicāraṇīyābhyām vicāraṇīyābhyaḥ
Ablativevicāraṇīyāyāḥ vicāraṇīyābhyām vicāraṇīyābhyaḥ
Genitivevicāraṇīyāyāḥ vicāraṇīyayoḥ vicāraṇīyānām
Locativevicāraṇīyāyām vicāraṇīyayoḥ vicāraṇīyāsu

Adverb -vicāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria