Declension table of vicāraṇīya

Deva

MasculineSingularDualPlural
Nominativevicāraṇīyaḥ vicāraṇīyau vicāraṇīyāḥ
Vocativevicāraṇīya vicāraṇīyau vicāraṇīyāḥ
Accusativevicāraṇīyam vicāraṇīyau vicāraṇīyān
Instrumentalvicāraṇīyena vicāraṇīyābhyām vicāraṇīyaiḥ
Dativevicāraṇīyāya vicāraṇīyābhyām vicāraṇīyebhyaḥ
Ablativevicāraṇīyāt vicāraṇīyābhyām vicāraṇīyebhyaḥ
Genitivevicāraṇīyasya vicāraṇīyayoḥ vicāraṇīyānām
Locativevicāraṇīye vicāraṇīyayoḥ vicāraṇīyeṣu

Compound vicāraṇīya -

Adverb -vicāraṇīyam -vicāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria