Declension table of vicāraṇa

Deva

NeuterSingularDualPlural
Nominativevicāraṇam vicāraṇe vicāraṇāni
Vocativevicāraṇa vicāraṇe vicāraṇāni
Accusativevicāraṇam vicāraṇe vicāraṇāni
Instrumentalvicāraṇena vicāraṇābhyām vicāraṇaiḥ
Dativevicāraṇāya vicāraṇābhyām vicāraṇebhyaḥ
Ablativevicāraṇāt vicāraṇābhyām vicāraṇebhyaḥ
Genitivevicāraṇasya vicāraṇayoḥ vicāraṇānām
Locativevicāraṇe vicāraṇayoḥ vicāraṇeṣu

Compound vicāraṇa -

Adverb -vicāraṇam -vicāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria