Declension table of ?vicālana

Deva

NeuterSingularDualPlural
Nominativevicālanam vicālane vicālanāni
Vocativevicālana vicālane vicālanāni
Accusativevicālanam vicālane vicālanāni
Instrumentalvicālanena vicālanābhyām vicālanaiḥ
Dativevicālanāya vicālanābhyām vicālanebhyaḥ
Ablativevicālanāt vicālanābhyām vicālanebhyaḥ
Genitivevicālanasya vicālanayoḥ vicālanānām
Locativevicālane vicālanayoḥ vicālaneṣu

Compound vicālana -

Adverb -vicālanam -vicālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria