Declension table of ?vicālana

Deva

MasculineSingularDualPlural
Nominativevicālanaḥ vicālanau vicālanāḥ
Vocativevicālana vicālanau vicālanāḥ
Accusativevicālanam vicālanau vicālanān
Instrumentalvicālanena vicālanābhyām vicālanaiḥ vicālanebhiḥ
Dativevicālanāya vicālanābhyām vicālanebhyaḥ
Ablativevicālanāt vicālanābhyām vicālanebhyaḥ
Genitivevicālanasya vicālanayoḥ vicālanānām
Locativevicālane vicālanayoḥ vicālaneṣu

Compound vicālana -

Adverb -vicālanam -vicālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria