Declension table of ?vicāla

Deva

NeuterSingularDualPlural
Nominativevicālam vicāle vicālāni
Vocativevicāla vicāle vicālāni
Accusativevicālam vicāle vicālāni
Instrumentalvicālena vicālābhyām vicālaiḥ
Dativevicālāya vicālābhyām vicālebhyaḥ
Ablativevicālāt vicālābhyām vicālebhyaḥ
Genitivevicālasya vicālayoḥ vicālānām
Locativevicāle vicālayoḥ vicāleṣu

Compound vicāla -

Adverb -vicālam -vicālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria