Declension table of ?vicāla

Deva

MasculineSingularDualPlural
Nominativevicālaḥ vicālau vicālāḥ
Vocativevicāla vicālau vicālāḥ
Accusativevicālam vicālau vicālān
Instrumentalvicālena vicālābhyām vicālaiḥ vicālebhiḥ
Dativevicālāya vicālābhyām vicālebhyaḥ
Ablativevicālāt vicālābhyām vicālebhyaḥ
Genitivevicālasya vicālayoḥ vicālānām
Locativevicāle vicālayoḥ vicāleṣu

Compound vicāla -

Adverb -vicālam -vicālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria