Declension table of ?vicākaśatā

Deva

FeminineSingularDualPlural
Nominativevicākaśatā vicākaśate vicākaśatāḥ
Vocativevicākaśate vicākaśate vicākaśatāḥ
Accusativevicākaśatām vicākaśate vicākaśatāḥ
Instrumentalvicākaśatayā vicākaśatābhyām vicākaśatābhiḥ
Dativevicākaśatāyai vicākaśatābhyām vicākaśatābhyaḥ
Ablativevicākaśatāyāḥ vicākaśatābhyām vicākaśatābhyaḥ
Genitivevicākaśatāyāḥ vicākaśatayoḥ vicākaśatānām
Locativevicākaśatāyām vicākaśatayoḥ vicākaśatāsu

Adverb -vicākaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria