Declension table of ?vicākaśat

Deva

MasculineSingularDualPlural
Nominativevicākaśan vicākaśantau vicākaśantaḥ
Vocativevicākaśan vicākaśantau vicākaśantaḥ
Accusativevicākaśantam vicākaśantau vicākaśataḥ
Instrumentalvicākaśatā vicākaśadbhyām vicākaśadbhiḥ
Dativevicākaśate vicākaśadbhyām vicākaśadbhyaḥ
Ablativevicākaśataḥ vicākaśadbhyām vicākaśadbhyaḥ
Genitivevicākaśataḥ vicākaśatoḥ vicākaśatām
Locativevicākaśati vicākaśatoḥ vicākaśatsu

Compound vicākaśat -

Adverb -vicākaśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria