Declension table of ?vibudheśvara

Deva

MasculineSingularDualPlural
Nominativevibudheśvaraḥ vibudheśvarau vibudheśvarāḥ
Vocativevibudheśvara vibudheśvarau vibudheśvarāḥ
Accusativevibudheśvaram vibudheśvarau vibudheśvarān
Instrumentalvibudheśvareṇa vibudheśvarābhyām vibudheśvaraiḥ vibudheśvarebhiḥ
Dativevibudheśvarāya vibudheśvarābhyām vibudheśvarebhyaḥ
Ablativevibudheśvarāt vibudheśvarābhyām vibudheśvarebhyaḥ
Genitivevibudheśvarasya vibudheśvarayoḥ vibudheśvarāṇām
Locativevibudheśvare vibudheśvarayoḥ vibudheśvareṣu

Compound vibudheśvara -

Adverb -vibudheśvaram -vibudheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria