Declension table of ?vibudhavijaya

Deva

MasculineSingularDualPlural
Nominativevibudhavijayaḥ vibudhavijayau vibudhavijayāḥ
Vocativevibudhavijaya vibudhavijayau vibudhavijayāḥ
Accusativevibudhavijayam vibudhavijayau vibudhavijayān
Instrumentalvibudhavijayena vibudhavijayābhyām vibudhavijayaiḥ vibudhavijayebhiḥ
Dativevibudhavijayāya vibudhavijayābhyām vibudhavijayebhyaḥ
Ablativevibudhavijayāt vibudhavijayābhyām vibudhavijayebhyaḥ
Genitivevibudhavijayasya vibudhavijayayoḥ vibudhavijayānām
Locativevibudhavijaye vibudhavijayayoḥ vibudhavijayeṣu

Compound vibudhavijaya -

Adverb -vibudhavijayam -vibudhavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria