Declension table of ?vibudhavidviṣ

Deva

MasculineSingularDualPlural
Nominativevibudhavidviṭ vibudhavidviṣau vibudhavidviṣaḥ
Vocativevibudhavidviṭ vibudhavidviṣau vibudhavidviṣaḥ
Accusativevibudhavidviṣam vibudhavidviṣau vibudhavidviṣaḥ
Instrumentalvibudhavidviṣā vibudhavidviḍbhyām vibudhavidviḍbhiḥ
Dativevibudhavidviṣe vibudhavidviḍbhyām vibudhavidviḍbhyaḥ
Ablativevibudhavidviṣaḥ vibudhavidviḍbhyām vibudhavidviḍbhyaḥ
Genitivevibudhavidviṣaḥ vibudhavidviṣoḥ vibudhavidviṣām
Locativevibudhavidviṣi vibudhavidviṣoḥ vibudhavidviṭsu

Compound vibudhavidviṭ -

Adverb -vibudhavidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria