Declension table of ?vibudhasadman

Deva

NeuterSingularDualPlural
Nominativevibudhasadma vibudhasadmanī vibudhasadmāni
Vocativevibudhasadman vibudhasadma vibudhasadmanī vibudhasadmāni
Accusativevibudhasadma vibudhasadmanī vibudhasadmāni
Instrumentalvibudhasadmanā vibudhasadmabhyām vibudhasadmabhiḥ
Dativevibudhasadmane vibudhasadmabhyām vibudhasadmabhyaḥ
Ablativevibudhasadmanaḥ vibudhasadmabhyām vibudhasadmabhyaḥ
Genitivevibudhasadmanaḥ vibudhasadmanoḥ vibudhasadmanām
Locativevibudhasadmani vibudhasadmanoḥ vibudhasadmasu

Compound vibudhasadma -

Adverb -vibudhasadma -vibudhasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria