Declension table of ?vibudhanadī

Deva

FeminineSingularDualPlural
Nominativevibudhanadī vibudhanadyau vibudhanadyaḥ
Vocativevibudhanadi vibudhanadyau vibudhanadyaḥ
Accusativevibudhanadīm vibudhanadyau vibudhanadīḥ
Instrumentalvibudhanadyā vibudhanadībhyām vibudhanadībhiḥ
Dativevibudhanadyai vibudhanadībhyām vibudhanadībhyaḥ
Ablativevibudhanadyāḥ vibudhanadībhyām vibudhanadībhyaḥ
Genitivevibudhanadyāḥ vibudhanadyoḥ vibudhanadīnām
Locativevibudhanadyām vibudhanadyoḥ vibudhanadīṣu

Compound vibudhanadi - vibudhanadī -

Adverb -vibudhanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria