Declension table of ?vibudhamati

Deva

MasculineSingularDualPlural
Nominativevibudhamatiḥ vibudhamatī vibudhamatayaḥ
Vocativevibudhamate vibudhamatī vibudhamatayaḥ
Accusativevibudhamatim vibudhamatī vibudhamatīn
Instrumentalvibudhamatinā vibudhamatibhyām vibudhamatibhiḥ
Dativevibudhamataye vibudhamatibhyām vibudhamatibhyaḥ
Ablativevibudhamateḥ vibudhamatibhyām vibudhamatibhyaḥ
Genitivevibudhamateḥ vibudhamatyoḥ vibudhamatīnām
Locativevibudhamatau vibudhamatyoḥ vibudhamatiṣu

Compound vibudhamati -

Adverb -vibudhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria