Declension table of ?vibudhāvāsa

Deva

MasculineSingularDualPlural
Nominativevibudhāvāsaḥ vibudhāvāsau vibudhāvāsāḥ
Vocativevibudhāvāsa vibudhāvāsau vibudhāvāsāḥ
Accusativevibudhāvāsam vibudhāvāsau vibudhāvāsān
Instrumentalvibudhāvāsena vibudhāvāsābhyām vibudhāvāsaiḥ vibudhāvāsebhiḥ
Dativevibudhāvāsāya vibudhāvāsābhyām vibudhāvāsebhyaḥ
Ablativevibudhāvāsāt vibudhāvāsābhyām vibudhāvāsebhyaḥ
Genitivevibudhāvāsasya vibudhāvāsayoḥ vibudhāvāsānām
Locativevibudhāvāse vibudhāvāsayoḥ vibudhāvāseṣu

Compound vibudhāvāsa -

Adverb -vibudhāvāsam -vibudhāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria