Declension table of ?vibudhādhipati

Deva

MasculineSingularDualPlural
Nominativevibudhādhipatiḥ vibudhādhipatī vibudhādhipatayaḥ
Vocativevibudhādhipate vibudhādhipatī vibudhādhipatayaḥ
Accusativevibudhādhipatim vibudhādhipatī vibudhādhipatīn
Instrumentalvibudhādhipatinā vibudhādhipatibhyām vibudhādhipatibhiḥ
Dativevibudhādhipataye vibudhādhipatibhyām vibudhādhipatibhyaḥ
Ablativevibudhādhipateḥ vibudhādhipatibhyām vibudhādhipatibhyaḥ
Genitivevibudhādhipateḥ vibudhādhipatyoḥ vibudhādhipatīnām
Locativevibudhādhipatau vibudhādhipatyoḥ vibudhādhipatiṣu

Compound vibudhādhipati -

Adverb -vibudhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria