Declension table of ?vibudhādhipa

Deva

MasculineSingularDualPlural
Nominativevibudhādhipaḥ vibudhādhipau vibudhādhipāḥ
Vocativevibudhādhipa vibudhādhipau vibudhādhipāḥ
Accusativevibudhādhipam vibudhādhipau vibudhādhipān
Instrumentalvibudhādhipena vibudhādhipābhyām vibudhādhipaiḥ vibudhādhipebhiḥ
Dativevibudhādhipāya vibudhādhipābhyām vibudhādhipebhyaḥ
Ablativevibudhādhipāt vibudhādhipābhyām vibudhādhipebhyaḥ
Genitivevibudhādhipasya vibudhādhipayoḥ vibudhādhipānām
Locativevibudhādhipe vibudhādhipayoḥ vibudhādhipeṣu

Compound vibudhādhipa -

Adverb -vibudhādhipam -vibudhādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria