Declension table of ?vibudhā

Deva

FeminineSingularDualPlural
Nominativevibudhā vibudhe vibudhāḥ
Vocativevibudhe vibudhe vibudhāḥ
Accusativevibudhām vibudhe vibudhāḥ
Instrumentalvibudhayā vibudhābhyām vibudhābhiḥ
Dativevibudhāyai vibudhābhyām vibudhābhyaḥ
Ablativevibudhāyāḥ vibudhābhyām vibudhābhyaḥ
Genitivevibudhāyāḥ vibudhayoḥ vibudhānām
Locativevibudhāyām vibudhayoḥ vibudhāsu

Adverb -vibudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria