Declension table of ?vibudha

Deva

MasculineSingularDualPlural
Nominativevibudhaḥ vibudhau vibudhāḥ
Vocativevibudha vibudhau vibudhāḥ
Accusativevibudham vibudhau vibudhān
Instrumentalvibudhena vibudhābhyām vibudhaiḥ vibudhebhiḥ
Dativevibudhāya vibudhābhyām vibudhebhyaḥ
Ablativevibudhāt vibudhābhyām vibudhebhyaḥ
Genitivevibudhasya vibudhayoḥ vibudhānām
Locativevibudhe vibudhayoḥ vibudheṣu

Compound vibudha -

Adverb -vibudham -vibudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria