Declension table of ?vibuddhacūta

Deva

MasculineSingularDualPlural
Nominativevibuddhacūtaḥ vibuddhacūtau vibuddhacūtāḥ
Vocativevibuddhacūta vibuddhacūtau vibuddhacūtāḥ
Accusativevibuddhacūtam vibuddhacūtau vibuddhacūtān
Instrumentalvibuddhacūtena vibuddhacūtābhyām vibuddhacūtaiḥ vibuddhacūtebhiḥ
Dativevibuddhacūtāya vibuddhacūtābhyām vibuddhacūtebhyaḥ
Ablativevibuddhacūtāt vibuddhacūtābhyām vibuddhacūtebhyaḥ
Genitivevibuddhacūtasya vibuddhacūtayoḥ vibuddhacūtānām
Locativevibuddhacūte vibuddhacūtayoḥ vibuddhacūteṣu

Compound vibuddhacūta -

Adverb -vibuddhacūtam -vibuddhacūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria