Declension table of ?vibuddha

Deva

MasculineSingularDualPlural
Nominativevibuddhaḥ vibuddhau vibuddhāḥ
Vocativevibuddha vibuddhau vibuddhāḥ
Accusativevibuddham vibuddhau vibuddhān
Instrumentalvibuddhena vibuddhābhyām vibuddhaiḥ vibuddhebhiḥ
Dativevibuddhāya vibuddhābhyām vibuddhebhyaḥ
Ablativevibuddhāt vibuddhābhyām vibuddhebhyaḥ
Genitivevibuddhasya vibuddhayoḥ vibuddhānām
Locativevibuddhe vibuddhayoḥ vibuddheṣu

Compound vibuddha -

Adverb -vibuddham -vibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria