Declension table of ?vibubhūṣu_ā

Deva

FeminineSingularDualPlural
Nominativevibubhūṣu_ā vibubhūṣu_e vibubhūṣu_āḥ
Vocativevibubhūṣu_e vibubhūṣu_e vibubhūṣu_āḥ
Accusativevibubhūṣu_ām vibubhūṣu_e vibubhūṣu_āḥ
Instrumentalvibubhūṣu_ayā vibubhūṣu_ābhyām vibubhūṣu_ābhiḥ
Dativevibubhūṣu_āyai vibubhūṣu_ābhyām vibubhūṣu_ābhyaḥ
Ablativevibubhūṣu_āyāḥ vibubhūṣu_ābhyām vibubhūṣu_ābhyaḥ
Genitivevibubhūṣu_āyāḥ vibubhūṣu_ayoḥ vibubhūṣu_ānām
Locativevibubhūṣu_āyām vibubhūṣu_ayoḥ vibubhūṣu_āsu

Adverb -vibubhūṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria