Declension table of ?vibubhūṣu

Deva

MasculineSingularDualPlural
Nominativevibubhūṣuḥ vibubhūṣū vibubhūṣavaḥ
Vocativevibubhūṣo vibubhūṣū vibubhūṣavaḥ
Accusativevibubhūṣum vibubhūṣū vibubhūṣūn
Instrumentalvibubhūṣuṇā vibubhūṣubhyām vibubhūṣubhiḥ
Dativevibubhūṣave vibubhūṣubhyām vibubhūṣubhyaḥ
Ablativevibubhūṣoḥ vibubhūṣubhyām vibubhūṣubhyaḥ
Genitivevibubhūṣoḥ vibubhūṣvoḥ vibubhūṣūṇām
Locativevibubhūṣau vibubhūṣvoḥ vibubhūṣuṣu

Compound vibubhūṣu -

Adverb -vibubhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria