Declension table of ?vibubhūṣā

Deva

FeminineSingularDualPlural
Nominativevibubhūṣā vibubhūṣe vibubhūṣāḥ
Vocativevibubhūṣe vibubhūṣe vibubhūṣāḥ
Accusativevibubhūṣām vibubhūṣe vibubhūṣāḥ
Instrumentalvibubhūṣayā vibubhūṣābhyām vibubhūṣābhiḥ
Dativevibubhūṣāyai vibubhūṣābhyām vibubhūṣābhyaḥ
Ablativevibubhūṣāyāḥ vibubhūṣābhyām vibubhūṣābhyaḥ
Genitivevibubhūṣāyāḥ vibubhūṣayoḥ vibubhūṣāṇām
Locativevibubhūṣāyām vibubhūṣayoḥ vibubhūṣāsu

Adverb -vibubhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria