Declension table of ?vibodhita

Deva

MasculineSingularDualPlural
Nominativevibodhitaḥ vibodhitau vibodhitāḥ
Vocativevibodhita vibodhitau vibodhitāḥ
Accusativevibodhitam vibodhitau vibodhitān
Instrumentalvibodhitena vibodhitābhyām vibodhitaiḥ vibodhitebhiḥ
Dativevibodhitāya vibodhitābhyām vibodhitebhyaḥ
Ablativevibodhitāt vibodhitābhyām vibodhitebhyaḥ
Genitivevibodhitasya vibodhitayoḥ vibodhitānām
Locativevibodhite vibodhitayoḥ vibodhiteṣu

Compound vibodhita -

Adverb -vibodhitam -vibodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria