Declension table of ?vibodhayitavya

Deva

NeuterSingularDualPlural
Nominativevibodhayitavyam vibodhayitavye vibodhayitavyāni
Vocativevibodhayitavya vibodhayitavye vibodhayitavyāni
Accusativevibodhayitavyam vibodhayitavye vibodhayitavyāni
Instrumentalvibodhayitavyena vibodhayitavyābhyām vibodhayitavyaiḥ
Dativevibodhayitavyāya vibodhayitavyābhyām vibodhayitavyebhyaḥ
Ablativevibodhayitavyāt vibodhayitavyābhyām vibodhayitavyebhyaḥ
Genitivevibodhayitavyasya vibodhayitavyayoḥ vibodhayitavyānām
Locativevibodhayitavye vibodhayitavyayoḥ vibodhayitavyeṣu

Compound vibodhayitavya -

Adverb -vibodhayitavyam -vibodhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria