Declension table of ?vibodhayitavya

Deva

MasculineSingularDualPlural
Nominativevibodhayitavyaḥ vibodhayitavyau vibodhayitavyāḥ
Vocativevibodhayitavya vibodhayitavyau vibodhayitavyāḥ
Accusativevibodhayitavyam vibodhayitavyau vibodhayitavyān
Instrumentalvibodhayitavyena vibodhayitavyābhyām vibodhayitavyaiḥ vibodhayitavyebhiḥ
Dativevibodhayitavyāya vibodhayitavyābhyām vibodhayitavyebhyaḥ
Ablativevibodhayitavyāt vibodhayitavyābhyām vibodhayitavyebhyaḥ
Genitivevibodhayitavyasya vibodhayitavyayoḥ vibodhayitavyānām
Locativevibodhayitavye vibodhayitavyayoḥ vibodhayitavyeṣu

Compound vibodhayitavya -

Adverb -vibodhayitavyam -vibodhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria