Declension table of ?vibodhana

Deva

NeuterSingularDualPlural
Nominativevibodhanam vibodhane vibodhanāni
Vocativevibodhana vibodhane vibodhanāni
Accusativevibodhanam vibodhane vibodhanāni
Instrumentalvibodhanena vibodhanābhyām vibodhanaiḥ
Dativevibodhanāya vibodhanābhyām vibodhanebhyaḥ
Ablativevibodhanāt vibodhanābhyām vibodhanebhyaḥ
Genitivevibodhanasya vibodhanayoḥ vibodhanānām
Locativevibodhane vibodhanayoḥ vibodhaneṣu

Compound vibodhana -

Adverb -vibodhanam -vibodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria