Declension table of ?vibodhana

Deva

MasculineSingularDualPlural
Nominativevibodhanaḥ vibodhanau vibodhanāḥ
Vocativevibodhana vibodhanau vibodhanāḥ
Accusativevibodhanam vibodhanau vibodhanān
Instrumentalvibodhanena vibodhanābhyām vibodhanaiḥ vibodhanebhiḥ
Dativevibodhanāya vibodhanābhyām vibodhanebhyaḥ
Ablativevibodhanāt vibodhanābhyām vibodhanebhyaḥ
Genitivevibodhanasya vibodhanayoḥ vibodhanānām
Locativevibodhane vibodhanayoḥ vibodhaneṣu

Compound vibodhana -

Adverb -vibodhanam -vibodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria