Declension table of ?vibodha

Deva

MasculineSingularDualPlural
Nominativevibodhaḥ vibodhau vibodhāḥ
Vocativevibodha vibodhau vibodhāḥ
Accusativevibodham vibodhau vibodhān
Instrumentalvibodhena vibodhābhyām vibodhaiḥ vibodhebhiḥ
Dativevibodhāya vibodhābhyām vibodhebhyaḥ
Ablativevibodhāt vibodhābhyām vibodhebhyaḥ
Genitivevibodhasya vibodhayoḥ vibodhānām
Locativevibodhe vibodhayoḥ vibodheṣu

Compound vibodha -

Adverb -vibodham -vibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria