Declension table of ?vibobhuvatā

Deva

FeminineSingularDualPlural
Nominativevibobhuvatā vibobhuvate vibobhuvatāḥ
Vocativevibobhuvate vibobhuvate vibobhuvatāḥ
Accusativevibobhuvatām vibobhuvate vibobhuvatāḥ
Instrumentalvibobhuvatayā vibobhuvatābhyām vibobhuvatābhiḥ
Dativevibobhuvatāyai vibobhuvatābhyām vibobhuvatābhyaḥ
Ablativevibobhuvatāyāḥ vibobhuvatābhyām vibobhuvatābhyaḥ
Genitivevibobhuvatāyāḥ vibobhuvatayoḥ vibobhuvatānām
Locativevibobhuvatāyām vibobhuvatayoḥ vibobhuvatāsu

Adverb -vibobhuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria