Declension table of ?vibobhuvat

Deva

MasculineSingularDualPlural
Nominativevibobhuvān vibobhuvantau vibobhuvantaḥ
Vocativevibobhuvan vibobhuvantau vibobhuvantaḥ
Accusativevibobhuvantam vibobhuvantau vibobhuvataḥ
Instrumentalvibobhuvatā vibobhuvadbhyām vibobhuvadbhiḥ
Dativevibobhuvate vibobhuvadbhyām vibobhuvadbhyaḥ
Ablativevibobhuvataḥ vibobhuvadbhyām vibobhuvadbhyaḥ
Genitivevibobhuvataḥ vibobhuvatoḥ vibobhuvatām
Locativevibobhuvati vibobhuvatoḥ vibobhuvatsu

Compound vibobhuvat -

Adverb -vibobhuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria