Declension table of ?vibilā

Deva

FeminineSingularDualPlural
Nominativevibilā vibile vibilāḥ
Vocativevibile vibile vibilāḥ
Accusativevibilām vibile vibilāḥ
Instrumentalvibilayā vibilābhyām vibilābhiḥ
Dativevibilāyai vibilābhyām vibilābhyaḥ
Ablativevibilāyāḥ vibilābhyām vibilābhyaḥ
Genitivevibilāyāḥ vibilayoḥ vibilānām
Locativevibilāyām vibilayoḥ vibilāsu

Adverb -vibilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria