Declension table of ?vibila

Deva

MasculineSingularDualPlural
Nominativevibilaḥ vibilau vibilāḥ
Vocativevibila vibilau vibilāḥ
Accusativevibilam vibilau vibilān
Instrumentalvibilena vibilābhyām vibilaiḥ vibilebhiḥ
Dativevibilāya vibilābhyām vibilebhyaḥ
Ablativevibilāt vibilābhyām vibilebhyaḥ
Genitivevibilasya vibilayoḥ vibilānām
Locativevibile vibilayoḥ vibileṣu

Compound vibila -

Adverb -vibilam -vibilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria