Declension table of ?vibibhitsu

Deva

NeuterSingularDualPlural
Nominativevibibhitsu vibibhitsunī vibibhitsūni
Vocativevibibhitsu vibibhitsunī vibibhitsūni
Accusativevibibhitsu vibibhitsunī vibibhitsūni
Instrumentalvibibhitsunā vibibhitsubhyām vibibhitsubhiḥ
Dativevibibhitsune vibibhitsubhyām vibibhitsubhyaḥ
Ablativevibibhitsunaḥ vibibhitsubhyām vibibhitsubhyaḥ
Genitivevibibhitsunaḥ vibibhitsunoḥ vibibhitsūnām
Locativevibibhitsuni vibibhitsunoḥ vibibhitsuṣu

Compound vibibhitsu -

Adverb -vibibhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria