Declension table of ?vibhvataṣṭā

Deva

FeminineSingularDualPlural
Nominativevibhvataṣṭā vibhvataṣṭe vibhvataṣṭāḥ
Vocativevibhvataṣṭe vibhvataṣṭe vibhvataṣṭāḥ
Accusativevibhvataṣṭām vibhvataṣṭe vibhvataṣṭāḥ
Instrumentalvibhvataṣṭayā vibhvataṣṭābhyām vibhvataṣṭābhiḥ
Dativevibhvataṣṭāyai vibhvataṣṭābhyām vibhvataṣṭābhyaḥ
Ablativevibhvataṣṭāyāḥ vibhvataṣṭābhyām vibhvataṣṭābhyaḥ
Genitivevibhvataṣṭāyāḥ vibhvataṣṭayoḥ vibhvataṣṭānām
Locativevibhvataṣṭāyām vibhvataṣṭayoḥ vibhvataṣṭāsu

Adverb -vibhvataṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria