Declension table of ?vibhvanā

Deva

FeminineSingularDualPlural
Nominativevibhvanā vibhvane vibhvanāḥ
Vocativevibhvane vibhvane vibhvanāḥ
Accusativevibhvanām vibhvane vibhvanāḥ
Instrumentalvibhvanayā vibhvanābhyām vibhvanābhiḥ
Dativevibhvanāyai vibhvanābhyām vibhvanābhyaḥ
Ablativevibhvanāyāḥ vibhvanābhyām vibhvanābhyaḥ
Genitivevibhvanāyāḥ vibhvanayoḥ vibhvanānām
Locativevibhvanāyām vibhvanayoḥ vibhvanāsu

Adverb -vibhvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria