Declension table of ?vibhvāsahā

Deva

FeminineSingularDualPlural
Nominativevibhvāsahā vibhvāsahe vibhvāsahāḥ
Vocativevibhvāsahe vibhvāsahe vibhvāsahāḥ
Accusativevibhvāsahām vibhvāsahe vibhvāsahāḥ
Instrumentalvibhvāsahayā vibhvāsahābhyām vibhvāsahābhiḥ
Dativevibhvāsahāyai vibhvāsahābhyām vibhvāsahābhyaḥ
Ablativevibhvāsahāyāḥ vibhvāsahābhyām vibhvāsahābhyaḥ
Genitivevibhvāsahāyāḥ vibhvāsahayoḥ vibhvāsahānām
Locativevibhvāsahāyām vibhvāsahayoḥ vibhvāsahāsu

Adverb -vibhvāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria