Declension table of ?vibhuvarī

Deva

FeminineSingularDualPlural
Nominativevibhuvarī vibhuvaryau vibhuvaryaḥ
Vocativevibhuvari vibhuvaryau vibhuvaryaḥ
Accusativevibhuvarīm vibhuvaryau vibhuvarīḥ
Instrumentalvibhuvaryā vibhuvarībhyām vibhuvarībhiḥ
Dativevibhuvaryai vibhuvarībhyām vibhuvarībhyaḥ
Ablativevibhuvaryāḥ vibhuvarībhyām vibhuvarībhyaḥ
Genitivevibhuvaryāḥ vibhuvaryoḥ vibhuvarīṇām
Locativevibhuvaryām vibhuvaryoḥ vibhuvarīṣu

Compound vibhuvari - vibhuvarī -

Adverb -vibhuvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria