Declension table of ?vibhūvasu_ā

Deva

FeminineSingularDualPlural
Nominativevibhūvasu_ā vibhūvasu_e vibhūvasu_āḥ
Vocativevibhūvasu_e vibhūvasu_e vibhūvasu_āḥ
Accusativevibhūvasu_ām vibhūvasu_e vibhūvasu_āḥ
Instrumentalvibhūvasu_ayā vibhūvasu_ābhyām vibhūvasu_ābhiḥ
Dativevibhūvasu_āyai vibhūvasu_ābhyām vibhūvasu_ābhyaḥ
Ablativevibhūvasu_āyāḥ vibhūvasu_ābhyām vibhūvasu_ābhyaḥ
Genitivevibhūvasu_āyāḥ vibhūvasu_ayoḥ vibhūvasu_ānām
Locativevibhūvasu_āyām vibhūvasu_ayoḥ vibhūvasu_āsu

Adverb -vibhūvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria