Declension table of ?vibhūvasu

Deva

NeuterSingularDualPlural
Nominativevibhūvasu vibhūvasunī vibhūvasūni
Vocativevibhūvasu vibhūvasunī vibhūvasūni
Accusativevibhūvasu vibhūvasunī vibhūvasūni
Instrumentalvibhūvasunā vibhūvasubhyām vibhūvasubhiḥ
Dativevibhūvasune vibhūvasubhyām vibhūvasubhyaḥ
Ablativevibhūvasunaḥ vibhūvasubhyām vibhūvasubhyaḥ
Genitivevibhūvasunaḥ vibhūvasunoḥ vibhūvasūnām
Locativevibhūvasuni vibhūvasunoḥ vibhūvasuṣu

Compound vibhūvasu -

Adverb -vibhūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria