Declension table of ?vibhūvasu

Deva

MasculineSingularDualPlural
Nominativevibhūvasuḥ vibhūvasū vibhūvasavaḥ
Vocativevibhūvaso vibhūvasū vibhūvasavaḥ
Accusativevibhūvasum vibhūvasū vibhūvasūn
Instrumentalvibhūvasunā vibhūvasubhyām vibhūvasubhiḥ
Dativevibhūvasave vibhūvasubhyām vibhūvasubhyaḥ
Ablativevibhūvasoḥ vibhūvasubhyām vibhūvasubhyaḥ
Genitivevibhūvasoḥ vibhūvasvoḥ vibhūvasūnām
Locativevibhūvasau vibhūvasvoḥ vibhūvasuṣu

Compound vibhūvasu -

Adverb -vibhūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria